Declension table of ?sthānatva

Deva

NeuterSingularDualPlural
Nominativesthānatvam sthānatve sthānatvāni
Vocativesthānatva sthānatve sthānatvāni
Accusativesthānatvam sthānatve sthānatvāni
Instrumentalsthānatvena sthānatvābhyām sthānatvaiḥ
Dativesthānatvāya sthānatvābhyām sthānatvebhyaḥ
Ablativesthānatvāt sthānatvābhyām sthānatvebhyaḥ
Genitivesthānatvasya sthānatvayoḥ sthānatvānām
Locativesthānatve sthānatvayoḥ sthānatveṣu

Compound sthānatva -

Adverb -sthānatvam -sthānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria