Declension table of ?sthānatā

Deva

FeminineSingularDualPlural
Nominativesthānatā sthānate sthānatāḥ
Vocativesthānate sthānate sthānatāḥ
Accusativesthānatām sthānate sthānatāḥ
Instrumentalsthānatayā sthānatābhyām sthānatābhiḥ
Dativesthānatāyai sthānatābhyām sthānatābhyaḥ
Ablativesthānatāyāḥ sthānatābhyām sthānatābhyaḥ
Genitivesthānatāyāḥ sthānatayoḥ sthānatānām
Locativesthānatāyām sthānatayoḥ sthānatāsu

Adverb -sthānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria