Declension table of ?sthānasthitā

Deva

FeminineSingularDualPlural
Nominativesthānasthitā sthānasthite sthānasthitāḥ
Vocativesthānasthite sthānasthite sthānasthitāḥ
Accusativesthānasthitām sthānasthite sthānasthitāḥ
Instrumentalsthānasthitayā sthānasthitābhyām sthānasthitābhiḥ
Dativesthānasthitāyai sthānasthitābhyām sthānasthitābhyaḥ
Ablativesthānasthitāyāḥ sthānasthitābhyām sthānasthitābhyaḥ
Genitivesthānasthitāyāḥ sthānasthitayoḥ sthānasthitānām
Locativesthānasthitāyām sthānasthitayoḥ sthānasthitāsu

Adverb -sthānasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria