Declension table of ?sthānasthita

Deva

NeuterSingularDualPlural
Nominativesthānasthitam sthānasthite sthānasthitāni
Vocativesthānasthita sthānasthite sthānasthitāni
Accusativesthānasthitam sthānasthite sthānasthitāni
Instrumentalsthānasthitena sthānasthitābhyām sthānasthitaiḥ
Dativesthānasthitāya sthānasthitābhyām sthānasthitebhyaḥ
Ablativesthānasthitāt sthānasthitābhyām sthānasthitebhyaḥ
Genitivesthānasthitasya sthānasthitayoḥ sthānasthitānām
Locativesthānasthite sthānasthitayoḥ sthānasthiteṣu

Compound sthānasthita -

Adverb -sthānasthitam -sthānasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria