Declension table of ?sthānasthā

Deva

FeminineSingularDualPlural
Nominativesthānasthā sthānasthe sthānasthāḥ
Vocativesthānasthe sthānasthe sthānasthāḥ
Accusativesthānasthām sthānasthe sthānasthāḥ
Instrumentalsthānasthayā sthānasthābhyām sthānasthābhiḥ
Dativesthānasthāyai sthānasthābhyām sthānasthābhyaḥ
Ablativesthānasthāyāḥ sthānasthābhyām sthānasthābhyaḥ
Genitivesthānasthāyāḥ sthānasthayoḥ sthānasthānām
Locativesthānasthāyām sthānasthayoḥ sthānasthāsu

Adverb -sthānastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria