Declension table of ?sthānastha

Deva

NeuterSingularDualPlural
Nominativesthānastham sthānasthe sthānasthāni
Vocativesthānastha sthānasthe sthānasthāni
Accusativesthānastham sthānasthe sthānasthāni
Instrumentalsthānasthena sthānasthābhyām sthānasthaiḥ
Dativesthānasthāya sthānasthābhyām sthānasthebhyaḥ
Ablativesthānasthāt sthānasthābhyām sthānasthebhyaḥ
Genitivesthānasthasya sthānasthayoḥ sthānasthānām
Locativesthānasthe sthānasthayoḥ sthānastheṣu

Compound sthānastha -

Adverb -sthānastham -sthānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria