Declension table of ?sthānastha

Deva

MasculineSingularDualPlural
Nominativesthānasthaḥ sthānasthau sthānasthāḥ
Vocativesthānastha sthānasthau sthānasthāḥ
Accusativesthānastham sthānasthau sthānasthān
Instrumentalsthānasthena sthānasthābhyām sthānasthaiḥ sthānasthebhiḥ
Dativesthānasthāya sthānasthābhyām sthānasthebhyaḥ
Ablativesthānasthāt sthānasthābhyām sthānasthebhyaḥ
Genitivesthānasthasya sthānasthayoḥ sthānasthānām
Locativesthānasthe sthānasthayoḥ sthānastheṣu

Compound sthānastha -

Adverb -sthānastham -sthānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria