Declension table of ?sthānarakṣaka

Deva

MasculineSingularDualPlural
Nominativesthānarakṣakaḥ sthānarakṣakau sthānarakṣakāḥ
Vocativesthānarakṣaka sthānarakṣakau sthānarakṣakāḥ
Accusativesthānarakṣakam sthānarakṣakau sthānarakṣakān
Instrumentalsthānarakṣakeṇa sthānarakṣakābhyām sthānarakṣakaiḥ sthānarakṣakebhiḥ
Dativesthānarakṣakāya sthānarakṣakābhyām sthānarakṣakebhyaḥ
Ablativesthānarakṣakāt sthānarakṣakābhyām sthānarakṣakebhyaḥ
Genitivesthānarakṣakasya sthānarakṣakayoḥ sthānarakṣakāṇām
Locativesthānarakṣake sthānarakṣakayoḥ sthānarakṣakeṣu

Compound sthānarakṣaka -

Adverb -sthānarakṣakam -sthānarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria