Declension table of ?sthānapracyutā

Deva

FeminineSingularDualPlural
Nominativesthānapracyutā sthānapracyute sthānapracyutāḥ
Vocativesthānapracyute sthānapracyute sthānapracyutāḥ
Accusativesthānapracyutām sthānapracyute sthānapracyutāḥ
Instrumentalsthānapracyutayā sthānapracyutābhyām sthānapracyutābhiḥ
Dativesthānapracyutāyai sthānapracyutābhyām sthānapracyutābhyaḥ
Ablativesthānapracyutāyāḥ sthānapracyutābhyām sthānapracyutābhyaḥ
Genitivesthānapracyutāyāḥ sthānapracyutayoḥ sthānapracyutānām
Locativesthānapracyutāyām sthānapracyutayoḥ sthānapracyutāsu

Adverb -sthānapracyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria