Declension table of ?sthānaprāpti

Deva

FeminineSingularDualPlural
Nominativesthānaprāptiḥ sthānaprāptī sthānaprāptayaḥ
Vocativesthānaprāpte sthānaprāptī sthānaprāptayaḥ
Accusativesthānaprāptim sthānaprāptī sthānaprāptīḥ
Instrumentalsthānaprāptyā sthānaprāptibhyām sthānaprāptibhiḥ
Dativesthānaprāptyai sthānaprāptaye sthānaprāptibhyām sthānaprāptibhyaḥ
Ablativesthānaprāptyāḥ sthānaprāpteḥ sthānaprāptibhyām sthānaprāptibhyaḥ
Genitivesthānaprāptyāḥ sthānaprāpteḥ sthānaprāptyoḥ sthānaprāptīnām
Locativesthānaprāptyām sthānaprāptau sthānaprāptyoḥ sthānaprāptiṣu

Compound sthānaprāpti -

Adverb -sthānaprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria