Declension table of ?sthānapata

Deva

NeuterSingularDualPlural
Nominativesthānapatam sthānapate sthānapatāni
Vocativesthānapata sthānapate sthānapatāni
Accusativesthānapatam sthānapate sthānapatāni
Instrumentalsthānapatena sthānapatābhyām sthānapataiḥ
Dativesthānapatāya sthānapatābhyām sthānapatebhyaḥ
Ablativesthānapatāt sthānapatābhyām sthānapatebhyaḥ
Genitivesthānapatasya sthānapatayoḥ sthānapatānām
Locativesthānapate sthānapatayoḥ sthānapateṣu

Compound sthānapata -

Adverb -sthānapatam -sthānapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria