Declension table of ?sthānapata

Deva

MasculineSingularDualPlural
Nominativesthānapataḥ sthānapatau sthānapatāḥ
Vocativesthānapata sthānapatau sthānapatāḥ
Accusativesthānapatam sthānapatau sthānapatān
Instrumentalsthānapatena sthānapatābhyām sthānapataiḥ sthānapatebhiḥ
Dativesthānapatāya sthānapatābhyām sthānapatebhyaḥ
Ablativesthānapatāt sthānapatābhyām sthānapatebhyaḥ
Genitivesthānapatasya sthānapatayoḥ sthānapatānām
Locativesthānapate sthānapatayoḥ sthānapateṣu

Compound sthānapata -

Adverb -sthānapatam -sthānapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria