Declension table of ?sthānapāta

Deva

MasculineSingularDualPlural
Nominativesthānapātaḥ sthānapātau sthānapātāḥ
Vocativesthānapāta sthānapātau sthānapātāḥ
Accusativesthānapātam sthānapātau sthānapātān
Instrumentalsthānapātena sthānapātābhyām sthānapātaiḥ sthānapātebhiḥ
Dativesthānapātāya sthānapātābhyām sthānapātebhyaḥ
Ablativesthānapātāt sthānapātābhyām sthānapātebhyaḥ
Genitivesthānapātasya sthānapātayoḥ sthānapātānām
Locativesthānapāte sthānapātayoḥ sthānapāteṣu

Compound sthānapāta -

Adverb -sthānapātam -sthānapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria