Declension table of ?sthānapāla

Deva

MasculineSingularDualPlural
Nominativesthānapālaḥ sthānapālau sthānapālāḥ
Vocativesthānapāla sthānapālau sthānapālāḥ
Accusativesthānapālam sthānapālau sthānapālān
Instrumentalsthānapālena sthānapālābhyām sthānapālaiḥ sthānapālebhiḥ
Dativesthānapālāya sthānapālābhyām sthānapālebhyaḥ
Ablativesthānapālāt sthānapālābhyām sthānapālebhyaḥ
Genitivesthānapālasya sthānapālayoḥ sthānapālānām
Locativesthānapāle sthānapālayoḥ sthānapāleṣu

Compound sthānapāla -

Adverb -sthānapālam -sthānapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria