Declension table of ?sthānamṛga

Deva

MasculineSingularDualPlural
Nominativesthānamṛgaḥ sthānamṛgau sthānamṛgāḥ
Vocativesthānamṛga sthānamṛgau sthānamṛgāḥ
Accusativesthānamṛgam sthānamṛgau sthānamṛgān
Instrumentalsthānamṛgeṇa sthānamṛgābhyām sthānamṛgaiḥ sthānamṛgebhiḥ
Dativesthānamṛgāya sthānamṛgābhyām sthānamṛgebhyaḥ
Ablativesthānamṛgāt sthānamṛgābhyām sthānamṛgebhyaḥ
Genitivesthānamṛgasya sthānamṛgayoḥ sthānamṛgāṇām
Locativesthānamṛge sthānamṛgayoḥ sthānamṛgeṣu

Compound sthānamṛga -

Adverb -sthānamṛgam -sthānamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria