Declension table of sthānaka

Deva

MasculineSingularDualPlural
Nominativesthānakaḥ sthānakau sthānakāḥ
Vocativesthānaka sthānakau sthānakāḥ
Accusativesthānakam sthānakau sthānakān
Instrumentalsthānakena sthānakābhyām sthānakaiḥ sthānakebhiḥ
Dativesthānakāya sthānakābhyām sthānakebhyaḥ
Ablativesthānakāt sthānakābhyām sthānakebhyaḥ
Genitivesthānakasya sthānakayoḥ sthānakānām
Locativesthānake sthānakayoḥ sthānakeṣu

Compound sthānaka -

Adverb -sthānakam -sthānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria