Declension table of ?sthānadīptā

Deva

FeminineSingularDualPlural
Nominativesthānadīptā sthānadīpte sthānadīptāḥ
Vocativesthānadīpte sthānadīpte sthānadīptāḥ
Accusativesthānadīptām sthānadīpte sthānadīptāḥ
Instrumentalsthānadīptayā sthānadīptābhyām sthānadīptābhiḥ
Dativesthānadīptāyai sthānadīptābhyām sthānadīptābhyaḥ
Ablativesthānadīptāyāḥ sthānadīptābhyām sthānadīptābhyaḥ
Genitivesthānadīptāyāḥ sthānadīptayoḥ sthānadīptānām
Locativesthānadīptāyām sthānadīptayoḥ sthānadīptāsu

Adverb -sthānadīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria