Declension table of ?sthānadātṛ

Deva

NeuterSingularDualPlural
Nominativesthānadātṛ sthānadātṛṇī sthānadātṝṇi
Vocativesthānadātṛ sthānadātṛṇī sthānadātṝṇi
Accusativesthānadātṛ sthānadātṛṇī sthānadātṝṇi
Instrumentalsthānadātṛṇā sthānadātṛbhyām sthānadātṛbhiḥ
Dativesthānadātṛṇe sthānadātṛbhyām sthānadātṛbhyaḥ
Ablativesthānadātṛṇaḥ sthānadātṛbhyām sthānadātṛbhyaḥ
Genitivesthānadātṛṇaḥ sthānadātṛṇoḥ sthānadātṝṇām
Locativesthānadātṛṇi sthānadātṛṇoḥ sthānadātṛṣu

Compound sthānadātṛ -

Adverb -sthānadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria