Declension table of ?sthānadātṛ

Deva

MasculineSingularDualPlural
Nominativesthānadātā sthānadātārau sthānadātāraḥ
Vocativesthānadātaḥ sthānadātārau sthānadātāraḥ
Accusativesthānadātāram sthānadātārau sthānadātṝn
Instrumentalsthānadātrā sthānadātṛbhyām sthānadātṛbhiḥ
Dativesthānadātre sthānadātṛbhyām sthānadātṛbhyaḥ
Ablativesthānadātuḥ sthānadātṛbhyām sthānadātṛbhyaḥ
Genitivesthānadātuḥ sthānadātroḥ sthānadātṝṇām
Locativesthānadātari sthānadātroḥ sthānadātṛṣu

Compound sthānadātṛ -

Adverb -sthānadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria