Declension table of ?sthānacyutā

Deva

FeminineSingularDualPlural
Nominativesthānacyutā sthānacyute sthānacyutāḥ
Vocativesthānacyute sthānacyute sthānacyutāḥ
Accusativesthānacyutām sthānacyute sthānacyutāḥ
Instrumentalsthānacyutayā sthānacyutābhyām sthānacyutābhiḥ
Dativesthānacyutāyai sthānacyutābhyām sthānacyutābhyaḥ
Ablativesthānacyutāyāḥ sthānacyutābhyām sthānacyutābhyaḥ
Genitivesthānacyutāyāḥ sthānacyutayoḥ sthānacyutānām
Locativesthānacyutāyām sthānacyutayoḥ sthānacyutāsu

Adverb -sthānacyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria