Declension table of ?sthānacyuta

Deva

NeuterSingularDualPlural
Nominativesthānacyutam sthānacyute sthānacyutāni
Vocativesthānacyuta sthānacyute sthānacyutāni
Accusativesthānacyutam sthānacyute sthānacyutāni
Instrumentalsthānacyutena sthānacyutābhyām sthānacyutaiḥ
Dativesthānacyutāya sthānacyutābhyām sthānacyutebhyaḥ
Ablativesthānacyutāt sthānacyutābhyām sthānacyutebhyaḥ
Genitivesthānacyutasya sthānacyutayoḥ sthānacyutānām
Locativesthānacyute sthānacyutayoḥ sthānacyuteṣu

Compound sthānacyuta -

Adverb -sthānacyutam -sthānacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria