Declension table of ?sthānacyuta

Deva

MasculineSingularDualPlural
Nominativesthānacyutaḥ sthānacyutau sthānacyutāḥ
Vocativesthānacyuta sthānacyutau sthānacyutāḥ
Accusativesthānacyutam sthānacyutau sthānacyutān
Instrumentalsthānacyutena sthānacyutābhyām sthānacyutaiḥ sthānacyutebhiḥ
Dativesthānacyutāya sthānacyutābhyām sthānacyutebhyaḥ
Ablativesthānacyutāt sthānacyutābhyām sthānacyutebhyaḥ
Genitivesthānacyutasya sthānacyutayoḥ sthānacyutānām
Locativesthānacyute sthānacyutayoḥ sthānacyuteṣu

Compound sthānacyuta -

Adverb -sthānacyutam -sthānacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria