Declension table of ?sthānacintaka

Deva

MasculineSingularDualPlural
Nominativesthānacintakaḥ sthānacintakau sthānacintakāḥ
Vocativesthānacintaka sthānacintakau sthānacintakāḥ
Accusativesthānacintakam sthānacintakau sthānacintakān
Instrumentalsthānacintakena sthānacintakābhyām sthānacintakaiḥ sthānacintakebhiḥ
Dativesthānacintakāya sthānacintakābhyām sthānacintakebhyaḥ
Ablativesthānacintakāt sthānacintakābhyām sthānacintakebhyaḥ
Genitivesthānacintakasya sthānacintakayoḥ sthānacintakānām
Locativesthānacintake sthānacintakayoḥ sthānacintakeṣu

Compound sthānacintaka -

Adverb -sthānacintakam -sthānacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria