Declension table of ?sthānabhūmi

Deva

FeminineSingularDualPlural
Nominativesthānabhūmiḥ sthānabhūmī sthānabhūmayaḥ
Vocativesthānabhūme sthānabhūmī sthānabhūmayaḥ
Accusativesthānabhūmim sthānabhūmī sthānabhūmīḥ
Instrumentalsthānabhūmyā sthānabhūmibhyām sthānabhūmibhiḥ
Dativesthānabhūmyai sthānabhūmaye sthānabhūmibhyām sthānabhūmibhyaḥ
Ablativesthānabhūmyāḥ sthānabhūmeḥ sthānabhūmibhyām sthānabhūmibhyaḥ
Genitivesthānabhūmyāḥ sthānabhūmeḥ sthānabhūmyoḥ sthānabhūmīnām
Locativesthānabhūmyām sthānabhūmau sthānabhūmyoḥ sthānabhūmiṣu

Compound sthānabhūmi -

Adverb -sthānabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria