Declension table of ?sthānabhraṣṭā

Deva

FeminineSingularDualPlural
Nominativesthānabhraṣṭā sthānabhraṣṭe sthānabhraṣṭāḥ
Vocativesthānabhraṣṭe sthānabhraṣṭe sthānabhraṣṭāḥ
Accusativesthānabhraṣṭām sthānabhraṣṭe sthānabhraṣṭāḥ
Instrumentalsthānabhraṣṭayā sthānabhraṣṭābhyām sthānabhraṣṭābhiḥ
Dativesthānabhraṣṭāyai sthānabhraṣṭābhyām sthānabhraṣṭābhyaḥ
Ablativesthānabhraṣṭāyāḥ sthānabhraṣṭābhyām sthānabhraṣṭābhyaḥ
Genitivesthānabhraṣṭāyāḥ sthānabhraṣṭayoḥ sthānabhraṣṭānām
Locativesthānabhraṣṭāyām sthānabhraṣṭayoḥ sthānabhraṣṭāsu

Adverb -sthānabhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria