Declension table of ?sthānabhraṃśa

Deva

MasculineSingularDualPlural
Nominativesthānabhraṃśaḥ sthānabhraṃśau sthānabhraṃśāḥ
Vocativesthānabhraṃśa sthānabhraṃśau sthānabhraṃśāḥ
Accusativesthānabhraṃśam sthānabhraṃśau sthānabhraṃśān
Instrumentalsthānabhraṃśena sthānabhraṃśābhyām sthānabhraṃśaiḥ sthānabhraṃśebhiḥ
Dativesthānabhraṃśāya sthānabhraṃśābhyām sthānabhraṃśebhyaḥ
Ablativesthānabhraṃśāt sthānabhraṃśābhyām sthānabhraṃśebhyaḥ
Genitivesthānabhraṃśasya sthānabhraṃśayoḥ sthānabhraṃśānām
Locativesthānabhraṃśe sthānabhraṃśayoḥ sthānabhraṃśeṣu

Compound sthānabhraṃśa -

Adverb -sthānabhraṃśam -sthānabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria