Declension table of ?sthānabhaṅga

Deva

MasculineSingularDualPlural
Nominativesthānabhaṅgaḥ sthānabhaṅgau sthānabhaṅgāḥ
Vocativesthānabhaṅga sthānabhaṅgau sthānabhaṅgāḥ
Accusativesthānabhaṅgam sthānabhaṅgau sthānabhaṅgān
Instrumentalsthānabhaṅgena sthānabhaṅgābhyām sthānabhaṅgaiḥ sthānabhaṅgebhiḥ
Dativesthānabhaṅgāya sthānabhaṅgābhyām sthānabhaṅgebhyaḥ
Ablativesthānabhaṅgāt sthānabhaṅgābhyām sthānabhaṅgebhyaḥ
Genitivesthānabhaṅgasya sthānabhaṅgayoḥ sthānabhaṅgānām
Locativesthānabhaṅge sthānabhaṅgayoḥ sthānabhaṅgeṣu

Compound sthānabhaṅga -

Adverb -sthānabhaṅgam -sthānabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria