Declension table of ?sthānāśraya

Deva

MasculineSingularDualPlural
Nominativesthānāśrayaḥ sthānāśrayau sthānāśrayāḥ
Vocativesthānāśraya sthānāśrayau sthānāśrayāḥ
Accusativesthānāśrayam sthānāśrayau sthānāśrayān
Instrumentalsthānāśrayeṇa sthānāśrayābhyām sthānāśrayaiḥ sthānāśrayebhiḥ
Dativesthānāśrayāya sthānāśrayābhyām sthānāśrayebhyaḥ
Ablativesthānāśrayāt sthānāśrayābhyām sthānāśrayebhyaḥ
Genitivesthānāśrayasya sthānāśrayayoḥ sthānāśrayāṇām
Locativesthānāśraye sthānāśrayayoḥ sthānāśrayeṣu

Compound sthānāśraya -

Adverb -sthānāśrayam -sthānāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria