Declension table of ?sthānāsthānajñānabala

Deva

NeuterSingularDualPlural
Nominativesthānāsthānajñānabalam sthānāsthānajñānabale sthānāsthānajñānabalāni
Vocativesthānāsthānajñānabala sthānāsthānajñānabale sthānāsthānajñānabalāni
Accusativesthānāsthānajñānabalam sthānāsthānajñānabale sthānāsthānajñānabalāni
Instrumentalsthānāsthānajñānabalena sthānāsthānajñānabalābhyām sthānāsthānajñānabalaiḥ
Dativesthānāsthānajñānabalāya sthānāsthānajñānabalābhyām sthānāsthānajñānabalebhyaḥ
Ablativesthānāsthānajñānabalāt sthānāsthānajñānabalābhyām sthānāsthānajñānabalebhyaḥ
Genitivesthānāsthānajñānabalasya sthānāsthānajñānabalayoḥ sthānāsthānajñānabalānām
Locativesthānāsthānajñānabale sthānāsthānajñānabalayoḥ sthānāsthānajñānabaleṣu

Compound sthānāsthānajñānabala -

Adverb -sthānāsthānajñānabalam -sthānāsthānajñānabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria