Declension table of ?sthānāsanika

Deva

MasculineSingularDualPlural
Nominativesthānāsanikaḥ sthānāsanikau sthānāsanikāḥ
Vocativesthānāsanika sthānāsanikau sthānāsanikāḥ
Accusativesthānāsanikam sthānāsanikau sthānāsanikān
Instrumentalsthānāsanikena sthānāsanikābhyām sthānāsanikaiḥ sthānāsanikebhiḥ
Dativesthānāsanikāya sthānāsanikābhyām sthānāsanikebhyaḥ
Ablativesthānāsanikāt sthānāsanikābhyām sthānāsanikebhyaḥ
Genitivesthānāsanikasya sthānāsanikayoḥ sthānāsanikānām
Locativesthānāsanike sthānāsanikayoḥ sthānāsanikeṣu

Compound sthānāsanika -

Adverb -sthānāsanikam -sthānāsanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria