Declension table of ?sthānāpatti

Deva

FeminineSingularDualPlural
Nominativesthānāpattiḥ sthānāpattī sthānāpattayaḥ
Vocativesthānāpatte sthānāpattī sthānāpattayaḥ
Accusativesthānāpattim sthānāpattī sthānāpattīḥ
Instrumentalsthānāpattyā sthānāpattibhyām sthānāpattibhiḥ
Dativesthānāpattyai sthānāpattaye sthānāpattibhyām sthānāpattibhyaḥ
Ablativesthānāpattyāḥ sthānāpatteḥ sthānāpattibhyām sthānāpattibhyaḥ
Genitivesthānāpattyāḥ sthānāpatteḥ sthānāpattyoḥ sthānāpattīnām
Locativesthānāpattyām sthānāpattau sthānāpattyoḥ sthānāpattiṣu

Compound sthānāpatti -

Adverb -sthānāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria