Declension table of ?sthānāntaragatā

Deva

FeminineSingularDualPlural
Nominativesthānāntaragatā sthānāntaragate sthānāntaragatāḥ
Vocativesthānāntaragate sthānāntaragate sthānāntaragatāḥ
Accusativesthānāntaragatām sthānāntaragate sthānāntaragatāḥ
Instrumentalsthānāntaragatayā sthānāntaragatābhyām sthānāntaragatābhiḥ
Dativesthānāntaragatāyai sthānāntaragatābhyām sthānāntaragatābhyaḥ
Ablativesthānāntaragatāyāḥ sthānāntaragatābhyām sthānāntaragatābhyaḥ
Genitivesthānāntaragatāyāḥ sthānāntaragatayoḥ sthānāntaragatānām
Locativesthānāntaragatāyām sthānāntaragatayoḥ sthānāntaragatāsu

Adverb -sthānāntaragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria