Declension table of ?sthānāntaragata

Deva

MasculineSingularDualPlural
Nominativesthānāntaragataḥ sthānāntaragatau sthānāntaragatāḥ
Vocativesthānāntaragata sthānāntaragatau sthānāntaragatāḥ
Accusativesthānāntaragatam sthānāntaragatau sthānāntaragatān
Instrumentalsthānāntaragatena sthānāntaragatābhyām sthānāntaragataiḥ sthānāntaragatebhiḥ
Dativesthānāntaragatāya sthānāntaragatābhyām sthānāntaragatebhyaḥ
Ablativesthānāntaragatāt sthānāntaragatābhyām sthānāntaragatebhyaḥ
Genitivesthānāntaragatasya sthānāntaragatayoḥ sthānāntaragatānām
Locativesthānāntaragate sthānāntaragatayoḥ sthānāntaragateṣu

Compound sthānāntaragata -

Adverb -sthānāntaragatam -sthānāntaragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria