Declension table of ?sthānāntarābhimukha

Deva

MasculineSingularDualPlural
Nominativesthānāntarābhimukhaḥ sthānāntarābhimukhau sthānāntarābhimukhāḥ
Vocativesthānāntarābhimukha sthānāntarābhimukhau sthānāntarābhimukhāḥ
Accusativesthānāntarābhimukham sthānāntarābhimukhau sthānāntarābhimukhān
Instrumentalsthānāntarābhimukheṇa sthānāntarābhimukhābhyām sthānāntarābhimukhaiḥ sthānāntarābhimukhebhiḥ
Dativesthānāntarābhimukhāya sthānāntarābhimukhābhyām sthānāntarābhimukhebhyaḥ
Ablativesthānāntarābhimukhāt sthānāntarābhimukhābhyām sthānāntarābhimukhebhyaḥ
Genitivesthānāntarābhimukhasya sthānāntarābhimukhayoḥ sthānāntarābhimukhāṇām
Locativesthānāntarābhimukhe sthānāntarābhimukhayoḥ sthānāntarābhimukheṣu

Compound sthānāntarābhimukha -

Adverb -sthānāntarābhimukham -sthānāntarābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria