Declension table of ?sthānāntara

Deva

NeuterSingularDualPlural
Nominativesthānāntaram sthānāntare sthānāntarāṇi
Vocativesthānāntara sthānāntare sthānāntarāṇi
Accusativesthānāntaram sthānāntare sthānāntarāṇi
Instrumentalsthānāntareṇa sthānāntarābhyām sthānāntaraiḥ
Dativesthānāntarāya sthānāntarābhyām sthānāntarebhyaḥ
Ablativesthānāntarāt sthānāntarābhyām sthānāntarebhyaḥ
Genitivesthānāntarasya sthānāntarayoḥ sthānāntarāṇām
Locativesthānāntare sthānāntarayoḥ sthānāntareṣu

Compound sthānāntara -

Adverb -sthānāntaram -sthānāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria