Declension table of ?sthānānta

Deva

NeuterSingularDualPlural
Nominativesthānāntam sthānānte sthānāntāni
Vocativesthānānta sthānānte sthānāntāni
Accusativesthānāntam sthānānte sthānāntāni
Instrumentalsthānāntena sthānāntābhyām sthānāntaiḥ
Dativesthānāntāya sthānāntābhyām sthānāntebhyaḥ
Ablativesthānāntāt sthānāntābhyām sthānāntebhyaḥ
Genitivesthānāntasya sthānāntayoḥ sthānāntānām
Locativesthānānte sthānāntayoḥ sthānānteṣu

Compound sthānānta -

Adverb -sthānāntam -sthānāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria