Declension table of ?sthānānta

Deva

MasculineSingularDualPlural
Nominativesthānāntaḥ sthānāntau sthānāntāḥ
Vocativesthānānta sthānāntau sthānāntāḥ
Accusativesthānāntam sthānāntau sthānāntān
Instrumentalsthānāntena sthānāntābhyām sthānāntaiḥ sthānāntebhiḥ
Dativesthānāntāya sthānāntābhyām sthānāntebhyaḥ
Ablativesthānāntāt sthānāntābhyām sthānāntebhyaḥ
Genitivesthānāntasya sthānāntayoḥ sthānāntānām
Locativesthānānte sthānāntayoḥ sthānānteṣu

Compound sthānānta -

Adverb -sthānāntam -sthānāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria