Declension table of ?sthānādhyakṣa

Deva

MasculineSingularDualPlural
Nominativesthānādhyakṣaḥ sthānādhyakṣau sthānādhyakṣāḥ
Vocativesthānādhyakṣa sthānādhyakṣau sthānādhyakṣāḥ
Accusativesthānādhyakṣam sthānādhyakṣau sthānādhyakṣān
Instrumentalsthānādhyakṣeṇa sthānādhyakṣābhyām sthānādhyakṣaiḥ sthānādhyakṣebhiḥ
Dativesthānādhyakṣāya sthānādhyakṣābhyām sthānādhyakṣebhyaḥ
Ablativesthānādhyakṣāt sthānādhyakṣābhyām sthānādhyakṣebhyaḥ
Genitivesthānādhyakṣasya sthānādhyakṣayoḥ sthānādhyakṣāṇām
Locativesthānādhyakṣe sthānādhyakṣayoḥ sthānādhyakṣeṣu

Compound sthānādhyakṣa -

Adverb -sthānādhyakṣam -sthānādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria