Declension table of ?sthānābhāva

Deva

MasculineSingularDualPlural
Nominativesthānābhāvaḥ sthānābhāvau sthānābhāvāḥ
Vocativesthānābhāva sthānābhāvau sthānābhāvāḥ
Accusativesthānābhāvam sthānābhāvau sthānābhāvān
Instrumentalsthānābhāvena sthānābhāvābhyām sthānābhāvaiḥ sthānābhāvebhiḥ
Dativesthānābhāvāya sthānābhāvābhyām sthānābhāvebhyaḥ
Ablativesthānābhāvāt sthānābhāvābhyām sthānābhāvebhyaḥ
Genitivesthānābhāvasya sthānābhāvayoḥ sthānābhāvānām
Locativesthānābhāve sthānābhāvayoḥ sthānābhāveṣu

Compound sthānābhāva -

Adverb -sthānābhāvam -sthānābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria