Declension table of ?sthāmavat

Deva

NeuterSingularDualPlural
Nominativesthāmavat sthāmavantī sthāmavatī sthāmavanti
Vocativesthāmavat sthāmavantī sthāmavatī sthāmavanti
Accusativesthāmavat sthāmavantī sthāmavatī sthāmavanti
Instrumentalsthāmavatā sthāmavadbhyām sthāmavadbhiḥ
Dativesthāmavate sthāmavadbhyām sthāmavadbhyaḥ
Ablativesthāmavataḥ sthāmavadbhyām sthāmavadbhyaḥ
Genitivesthāmavataḥ sthāmavatoḥ sthāmavatām
Locativesthāmavati sthāmavatoḥ sthāmavatsu

Adverb -sthāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria