Declension table of ?sthāmavat

Deva

MasculineSingularDualPlural
Nominativesthāmavān sthāmavantau sthāmavantaḥ
Vocativesthāmavan sthāmavantau sthāmavantaḥ
Accusativesthāmavantam sthāmavantau sthāmavataḥ
Instrumentalsthāmavatā sthāmavadbhyām sthāmavadbhiḥ
Dativesthāmavate sthāmavadbhyām sthāmavadbhyaḥ
Ablativesthāmavataḥ sthāmavadbhyām sthāmavadbhyaḥ
Genitivesthāmavataḥ sthāmavatoḥ sthāmavatām
Locativesthāmavati sthāmavatoḥ sthāmavatsu

Compound sthāmavat -

Adverb -sthāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria