Declension table of ?sthālin

Deva

MasculineSingularDualPlural
Nominativesthālī sthālinau sthālinaḥ
Vocativesthālin sthālinau sthālinaḥ
Accusativesthālinam sthālinau sthālinaḥ
Instrumentalsthālinā sthālibhyām sthālibhiḥ
Dativesthāline sthālibhyām sthālibhyaḥ
Ablativesthālinaḥ sthālibhyām sthālibhyaḥ
Genitivesthālinaḥ sthālinoḥ sthālinām
Locativesthālini sthālinoḥ sthāliṣu

Compound sthāli -

Adverb -sthāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria