Declension table of ?sthālikā

Deva

FeminineSingularDualPlural
Nominativesthālikā sthālike sthālikāḥ
Vocativesthālike sthālike sthālikāḥ
Accusativesthālikām sthālike sthālikāḥ
Instrumentalsthālikayā sthālikābhyām sthālikābhiḥ
Dativesthālikāyai sthālikābhyām sthālikābhyaḥ
Ablativesthālikāyāḥ sthālikābhyām sthālikābhyaḥ
Genitivesthālikāyāḥ sthālikayoḥ sthālikānām
Locativesthālikāyām sthālikayoḥ sthālikāsu

Adverb -sthālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria