Declension table of ?sthālika

Deva

NeuterSingularDualPlural
Nominativesthālikam sthālike sthālikāni
Vocativesthālika sthālike sthālikāni
Accusativesthālikam sthālike sthālikāni
Instrumentalsthālikena sthālikābhyām sthālikaiḥ
Dativesthālikāya sthālikābhyām sthālikebhyaḥ
Ablativesthālikāt sthālikābhyām sthālikebhyaḥ
Genitivesthālikasya sthālikayoḥ sthālikānām
Locativesthālike sthālikayoḥ sthālikeṣu

Compound sthālika -

Adverb -sthālikam -sthālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria