Declension table of ?sthālika

Deva

MasculineSingularDualPlural
Nominativesthālikaḥ sthālikau sthālikāḥ
Vocativesthālika sthālikau sthālikāḥ
Accusativesthālikam sthālikau sthālikān
Instrumentalsthālikena sthālikābhyām sthālikaiḥ sthālikebhiḥ
Dativesthālikāya sthālikābhyām sthālikebhyaḥ
Ablativesthālikāt sthālikābhyām sthālikebhyaḥ
Genitivesthālikasya sthālikayoḥ sthālikānām
Locativesthālike sthālikayoḥ sthālikeṣu

Compound sthālika -

Adverb -sthālikam -sthālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria