Declension table of ?sthālīpurīṣa

Deva

NeuterSingularDualPlural
Nominativesthālīpurīṣam sthālīpurīṣe sthālīpurīṣāṇi
Vocativesthālīpurīṣa sthālīpurīṣe sthālīpurīṣāṇi
Accusativesthālīpurīṣam sthālīpurīṣe sthālīpurīṣāṇi
Instrumentalsthālīpurīṣeṇa sthālīpurīṣābhyām sthālīpurīṣaiḥ
Dativesthālīpurīṣāya sthālīpurīṣābhyām sthālīpurīṣebhyaḥ
Ablativesthālīpurīṣāt sthālīpurīṣābhyām sthālīpurīṣebhyaḥ
Genitivesthālīpurīṣasya sthālīpurīṣayoḥ sthālīpurīṣāṇām
Locativesthālīpurīṣe sthālīpurīṣayoḥ sthālīpurīṣeṣu

Compound sthālīpurīṣa -

Adverb -sthālīpurīṣam -sthālīpurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria