Declension table of sthālīpulākanyāya

Deva

MasculineSingularDualPlural
Nominativesthālīpulākanyāyaḥ sthālīpulākanyāyau sthālīpulākanyāyāḥ
Vocativesthālīpulākanyāya sthālīpulākanyāyau sthālīpulākanyāyāḥ
Accusativesthālīpulākanyāyam sthālīpulākanyāyau sthālīpulākanyāyān
Instrumentalsthālīpulākanyāyena sthālīpulākanyāyābhyām sthālīpulākanyāyaiḥ sthālīpulākanyāyebhiḥ
Dativesthālīpulākanyāyāya sthālīpulākanyāyābhyām sthālīpulākanyāyebhyaḥ
Ablativesthālīpulākanyāyāt sthālīpulākanyāyābhyām sthālīpulākanyāyebhyaḥ
Genitivesthālīpulākanyāyasya sthālīpulākanyāyayoḥ sthālīpulākanyāyānām
Locativesthālīpulākanyāye sthālīpulākanyāyayoḥ sthālīpulākanyāyeṣu

Compound sthālīpulākanyāya -

Adverb -sthālīpulākanyāyam -sthālīpulākanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria