Declension table of ?sthālīpakvā

Deva

FeminineSingularDualPlural
Nominativesthālīpakvā sthālīpakve sthālīpakvāḥ
Vocativesthālīpakve sthālīpakve sthālīpakvāḥ
Accusativesthālīpakvām sthālīpakve sthālīpakvāḥ
Instrumentalsthālīpakvayā sthālīpakvābhyām sthālīpakvābhiḥ
Dativesthālīpakvāyai sthālīpakvābhyām sthālīpakvābhyaḥ
Ablativesthālīpakvāyāḥ sthālīpakvābhyām sthālīpakvābhyaḥ
Genitivesthālīpakvāyāḥ sthālīpakvayoḥ sthālīpakvānām
Locativesthālīpakvāyām sthālīpakvayoḥ sthālīpakvāsu

Adverb -sthālīpakvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria