Declension table of sthālīpakva

Deva

NeuterSingularDualPlural
Nominativesthālīpakvam sthālīpakve sthālīpakvāni
Vocativesthālīpakva sthālīpakve sthālīpakvāni
Accusativesthālīpakvam sthālīpakve sthālīpakvāni
Instrumentalsthālīpakvena sthālīpakvābhyām sthālīpakvaiḥ
Dativesthālīpakvāya sthālīpakvābhyām sthālīpakvebhyaḥ
Ablativesthālīpakvāt sthālīpakvābhyām sthālīpakvebhyaḥ
Genitivesthālīpakvasya sthālīpakvayoḥ sthālīpakvānām
Locativesthālīpakve sthālīpakvayoḥ sthālīpakveṣu

Compound sthālīpakva -

Adverb -sthālīpakvam -sthālīpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria