Declension table of ?sthālīpākaprayoga

Deva

MasculineSingularDualPlural
Nominativesthālīpākaprayogaḥ sthālīpākaprayogau sthālīpākaprayogāḥ
Vocativesthālīpākaprayoga sthālīpākaprayogau sthālīpākaprayogāḥ
Accusativesthālīpākaprayogam sthālīpākaprayogau sthālīpākaprayogān
Instrumentalsthālīpākaprayogeṇa sthālīpākaprayogābhyām sthālīpākaprayogaiḥ sthālīpākaprayogebhiḥ
Dativesthālīpākaprayogāya sthālīpākaprayogābhyām sthālīpākaprayogebhyaḥ
Ablativesthālīpākaprayogāt sthālīpākaprayogābhyām sthālīpākaprayogebhyaḥ
Genitivesthālīpākaprayogasya sthālīpākaprayogayoḥ sthālīpākaprayogāṇām
Locativesthālīpākaprayoge sthālīpākaprayogayoḥ sthālīpākaprayogeṣu

Compound sthālīpākaprayoga -

Adverb -sthālīpākaprayogam -sthālīpākaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria